Original

कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः ।पौरजानपदान्सर्वांस्त्रातु सर्वमिदं भवान् ॥ ५५ ॥

Segmented

कैकेयीम् माम् च तातम् च सुहृदो बान्धवांः च नः पौर-जानपदान् सर्वांस् त्रातु सर्वम् इदम् भवान्

Analysis

Word Lemma Parse
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
तातम् तात pos=n,g=m,c=2,n=s
pos=i
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
बान्धवांः बान्धव pos=n,g=m,c=2,n=p
pos=i
नः मद् pos=n,g=,c=6,n=p
पौर पौर pos=n,comp=y
जानपदान् जानपद pos=n,g=m,c=2,n=p
सर्वांस् सर्व pos=n,g=m,c=2,n=p
त्रातु त्रा pos=v,p=3,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s