Original

तदपत्यं भवानस्तु मा भवान्दुष्कृतं पितुः ।अभिपत्तत्कृतं कर्म लोके धीरविगर्हितम् ॥ ५४ ॥

Segmented

तद् अपत्यम् भवान् अस्तु मा भवान् दुष्कृतम् पितुः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
मा मा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s