Original

पितुर्हि समतिक्रान्तं पुत्रो यः साधु मन्यते ।तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥ ५३ ॥

Segmented

पितुः हि समतिक्रान्तम् पुत्रो यः साधु मन्यते तद् अपत्यम् मतम् लोके विपरीतम् अतो ऽन्यथा

Analysis

Word Lemma Parse
पितुः पितृ pos=n,g=m,c=6,n=s
हि हि pos=i
समतिक्रान्तम् समतिक्रम् pos=va,g=n,c=2,n=s,f=part
पुत्रो पुत्र pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i