Original

साध्वर्थमभिसंधाय क्रोधान्मोहाच्च साहसात् ।तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ ५२ ॥

Segmented

साधु-अर्थम् अभिसंधाय क्रोधान् मोहाच् च साहसात् तातस्य यद् अतिक्रान्तम् प्रत्याहरतु तद् भवान्

Analysis

Word Lemma Parse
साधु साधु pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिसंधाय अभिसंधा pos=vi
क्रोधान् क्रोध pos=n,g=m,c=5,n=s
मोहाच् मोह pos=n,g=m,c=5,n=s
pos=i
साहसात् साहस pos=n,g=n,c=5,n=s
तातस्य तात pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
अतिक्रान्तम् अतिक्रम् pos=va,g=n,c=1,n=s,f=part
प्रत्याहरतु प्रत्याहृ pos=v,p=3,n=s,l=lot
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s