Original

अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः ।राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता ॥ ५१ ॥

Segmented

अन्त-काले हि भूतानि मुह्यन्ति इति पुरा श्रुतिः राज्ञा एवम् कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता

Analysis

Word Lemma Parse
अन्त अन्त pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
हि हि pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
इति इति pos=i
पुरा पुरा pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
कुर्वता कृ pos=va,g=m,c=3,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
प्रत्यक्षा प्रत्यक्ष pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part