Original

महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे ।दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ ५ ॥

Segmented

महता इव अम्बु-वेगेन भिन्नः सेतुः जलागमे दुरावारम् त्वद्-अन्येन राज्यखण्डम् इदम् महत्

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
इव इव pos=i
अम्बु अम्बु pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
भिन्नः भिद् pos=va,g=m,c=1,n=s,f=part
सेतुः सेतु pos=n,g=m,c=1,n=s
जलागमे जलागम pos=n,g=m,c=7,n=s
दुरावारम् दुरावार pos=a,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अन्येन अन्य pos=n,g=m,c=3,n=s
राज्यखण्डम् राज्यखण्ड pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s