Original

गुरुः क्रियावान्वृद्धश्च राजा प्रेतः पितेति च ।तातं न परिगर्हेयं दैवतं चेति संसदि ॥ ४९ ॥

Segmented

गुरुः क्रियावान् वृद्धः च राजा प्रेतः पिता इति च तातम् न परिगर्हेयम् दैवतम् च इति संसदि

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
क्रियावान् क्रियावत् pos=a,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रेतः प्रे pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
तातम् तात pos=n,g=m,c=2,n=s
pos=i
परिगर्हेयम् परिगर्ह् pos=v,p=1,n=s,l=vidhilin
दैवतम् दैवत pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
संसदि संसद् pos=n,g=f,c=7,n=s