Original

कथं दशरथाज्जातः शुद्धाभिजनकर्मणः ।जानन्धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् ॥ ४८ ॥

Segmented

कथम् दशरथाज् जातः शुद्ध-अभिजन-कर्मनः जानन् धर्मम् अधर्मिष्ठम् कुर्याम् कर्म जुगुप्सितम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
दशरथाज् दशरथ pos=n,g=m,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
शुद्ध शुद्ध pos=a,comp=y
अभिजन अभिजन pos=n,comp=y
कर्मनः कर्मन् pos=n,g=m,c=5,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
अधर्मिष्ठम् अधर्मिष्ठ pos=a,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=2,n=s
जुगुप्सितम् जुगुप्स् pos=va,g=n,c=2,n=s,f=part