Original

धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् ।हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥ ४७ ॥

Segmented

धर्म-बन्धेन बद्धो ऽस्मि तेन इमाम् न इह मातरम् हन्मि तीव्रेण दण्डेन दण्ड-अर्हाम् पाप-कारिणीम्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
बन्धेन बन्ध pos=n,g=m,c=3,n=s
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तेन तद् pos=n,g=m,c=3,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
pos=i
इह इह pos=i
मातरम् मातृ pos=n,g=f,c=2,n=s
हन्मि हन् pos=v,p=1,n=s,l=lat
तीव्रेण तीव्र pos=a,g=m,c=3,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
दण्ड दण्ड pos=n,comp=y
अर्हाम् अर्ह pos=a,g=f,c=2,n=s
पाप पाप pos=n,comp=y
कारिणीम् कारिन् pos=a,g=f,c=2,n=s