Original

न त्वामेवं गुणैर्युक्तं प्रभवाभवकोविदम् ।अविषह्यतमं दुःखमासादयितुमर्हति ॥ ४५ ॥

Segmented

न त्वाम् एवम् गुणैः युक्तम् प्रभव-अभव-कोविदम् अविषह्यतमम् दुःखम् आसादयितुम् अर्हति

Analysis

Word Lemma Parse
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
एवम् एवम् pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
प्रभव प्रभव pos=n,comp=y
अभव अभव pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s
अविषह्यतमम् अविषह्यतम pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
आसादयितुम् आसादय् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat