Original

अमरोपमसत्त्वस्त्वं महात्मा सत्यसंगरः ।सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव ॥ ४४ ॥

Segmented

अमर-उपम-सत्त्वः त्वम् महात्मा सत्य-संगरः सर्व-ज्ञः सर्व-दर्शी च बुद्धिमांः च असि राघव

Analysis

Word Lemma Parse
अमर अमर pos=n,comp=y
उपम उपम pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
pos=i
बुद्धिमांः बुद्धिमत् pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s