Original

यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः ।स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ ४३ ॥

Segmented

यस्य एष बुद्धि-लाभः स्यात् परितप्येत केन सः स एवम् व्यसनम् प्राप्य न विषीदितुम् अर्हति

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
लाभः लाभ pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
परितप्येत परितप् pos=v,p=3,n=s,l=vidhilin
केन pos=n,g=n,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
विषीदितुम् विषद् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat