Original

संमतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ।यथा मृतस्तथा जीवन्यथासति तथा सति ॥ ४२ ॥

Segmented

संमतः च असि वृद्धानाम् तांः च पृच्छसि संशयान् यथा मृतस् तथा जीवन् यथा असति तथा सति

Analysis

Word Lemma Parse
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
pos=i
असि अस् pos=v,p=2,n=s,l=lat
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
तांः तद् pos=n,g=m,c=2,n=p
pos=i
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
संशयान् संशय pos=n,g=m,c=2,n=p
यथा यथा pos=i
मृतस् मृ pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
असति असत् pos=a,g=n,c=7,n=s
तथा तथा pos=i
सति सत् pos=a,g=n,c=7,n=s