Original

को हि स्यादीदृशो लोके यादृशस्त्वमरिंदम ।न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् ॥ ४१ ॥

Segmented

को हि स्याद् ईदृशो लोके यादृशस् त्वम् अरिंदम न त्वाम् प्रव्यथयेद् दुःखम् प्रीतिः वा न प्रहर्षयेत्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
ईदृशो ईदृश pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
यादृशस् यादृश pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रव्यथयेद् प्रव्यथय् pos=v,p=3,n=s,l=vidhilin
दुःखम् दुःख pos=n,g=n,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
वा वा pos=i
pos=i
प्रहर्षयेत् प्रहर्षय् pos=v,p=3,n=s,l=vidhilin