Original

सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ ४ ॥

Segmented

सान्त्विता मामिका माता दत्तम् राज्यम् इदम् मम तद् ददामि ते एव अहम् भुङ्क्ष्व राज्यम् अकण्टकम्

Analysis

Word Lemma Parse
सान्त्विता सान्त्वय् pos=va,g=f,c=1,n=s,f=part
मामिका मामक pos=a,g=,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
राज्यम् राज्य pos=n,g=n,c=2,n=s
अकण्टकम् अकण्टक pos=a,g=n,c=2,n=s