Original

न मया शासनं तस्य त्यक्तुं न्याय्यमरिंदम ।तत्त्वयापि सदा मान्यं स वै बन्धुः स नः पिता ॥ ३९ ॥

Segmented

न मया शासनम् तस्य त्यक्तुम् न्याय्यम् अरिंदम तत् त्वया अपि सदा मान्यम् स वै बन्धुः स नः पिता

Analysis

Word Lemma Parse
pos=i
मया मद् pos=n,g=,c=3,n=s
शासनम् शासन pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
त्यक्तुम् त्यज् pos=vi
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अपि अपि pos=i
सदा सदा pos=i
मान्यम् मन् pos=va,g=n,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
पिता पितृ pos=n,g=m,c=1,n=s