Original

यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा ।तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम् ॥ ३८ ॥

Segmented

यत्र अहम् अपि तेन एव नियुक्तः पुण्य-कर्मना तत्र एव अहम् करिष्यामि पितुः आर्यस्य शासनम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
नियुक्तः नियुज् pos=va,g=m,c=1,n=s,f=part
पुण्य पुण्य pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
पितुः पितृ pos=n,g=m,c=6,n=s
आर्यस्य आर्य pos=a,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=2,n=s