Original

एते बहुविधाः शोका विलाप रुदिते तथा ।वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ ३६ ॥

Segmented

एते बहुविधाः शोका विलाप-रुदिते तथा वर्जनीया हि धीरेण सर्व-अवस्थासु धीमता

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
बहुविधाः बहुविध pos=a,g=m,c=1,n=p
शोका शोक pos=n,g=m,c=1,n=p
विलाप विलाप pos=n,comp=y
रुदिते रुदित pos=n,g=n,c=1,n=d
तथा तथा pos=i
वर्जनीया वर्जय् pos=va,g=m,c=1,n=p,f=krtya
हि हि pos=i
धीरेण धीर pos=a,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
धीमता धीमत् pos=a,g=m,c=3,n=s