Original

तं तु नैवं विधः कश्चित्प्राज्ञः शोचितुमर्हति ।त्वद्विधो यद्विधश्चापि श्रुतवान्बुद्धिमत्तरः ॥ ३५ ॥

Segmented

तम् तु न एवंविधः कश्चित् प्राज्ञः शोचितुम् अर्हति त्वद्विधो यद्विधः च अपि श्रुतवान् बुद्धिमत्तरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
pos=i
एवंविधः एवंविध pos=a,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
शोचितुम् शुच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
त्वद्विधो त्वद्विध pos=a,g=m,c=1,n=s
यद्विधः यद्विध pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
श्रुतवान् श्रुतवत् pos=a,g=m,c=1,n=s
बुद्धिमत्तरः बुद्धिमत्तर pos=a,g=m,c=1,n=s