Original

इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् ।उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥ ३३ ॥

Segmented

इष्ट्वा बहुविधैः यज्ञैः भोगांः च अवाप्य पुष्कलान् उत्तमम् च आयुः आसाद्य स्वः गतः पृथिवीपतिः

Analysis

Word Lemma Parse
इष्ट्वा यज् pos=vi
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
भोगांः भोग pos=n,g=m,c=2,n=p
pos=i
अवाप्य अवाप् pos=vi
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
pos=i
आयुः आयुस् pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
स्वः स्वर् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s