Original

भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात् ।अर्थादानाच्च धार्मेण पिता नस्त्रिदिवं गतः ॥ ३२ ॥

Segmented

भृत्यानाम् भरणात् सम्यक् प्रजानाम् परिपालनात् अर्थ-आदानतः च धार्मेण पिता नस् त्रिदिवम् गतः

Analysis

Word Lemma Parse
भृत्यानाम् भृत्य pos=n,g=m,c=6,n=p
भरणात् भरण pos=n,g=n,c=5,n=s
सम्यक् सम्यक् pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
परिपालनात् परिपालन pos=n,g=n,c=5,n=s
अर्थ अर्थ pos=n,comp=y
आदानतः आदान pos=n,g=n,c=5,n=s
pos=i
धार्मेण धार्म pos=a,g=m,c=3,n=s
पिता पितृ pos=n,g=m,c=1,n=s
नस् मद् pos=n,g=,c=6,n=p
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part