Original

धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः ।धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः ॥ ३१ ॥

Segmented

धर्म-आत्मा स शुभैः कृत्स्नैः क्रतुभिः च आप्त-दक्षिणैः धुत-पापः गतः स्वर्गम् पिता नः पृथिवीपतिः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शुभैः शुभ pos=a,g=m,c=3,n=p
कृत्स्नैः कृत्स्न pos=a,g=m,c=3,n=p
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
pos=i
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
धुत धू pos=va,comp=y,f=part
पापः पाप pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s