Original

एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः ।तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥ २९ ॥

Segmented

एवम् पूर्वैः गतो मार्गः पितृपैतामहो ध्रुवः तम् आपन्नः कथम् शोचेद् यस्य न अस्ति व्यतिक्रमः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
गतो गम् pos=va,g=m,c=1,n=s,f=part
मार्गः मार्ग pos=n,g=m,c=1,n=s
पितृपैतामहो पितृपैतामह pos=a,g=m,c=1,n=s
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
शोचेद् शुच् pos=v,p=3,n=s,l=vidhilin
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s