Original

यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः ।अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २८ ॥

Segmented

यथा हि सार्थम् गच्छन्तम् ब्रूयात् कश्चित् पथि स्थितः अहम् अप्य् आगमिष्यामि पृष्ठतो भवताम् इति

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
सार्थम् सार्थ pos=n,g=m,c=2,n=s
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पथि पथिन् pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
अप्य् अपि pos=i
आगमिष्यामि आगम् pos=v,p=1,n=s,l=lrt
पृष्ठतो पृष्ठतस् pos=i
भवताम् भवत् pos=a,g=m,c=6,n=p
इति इति pos=i