Original

नात्र कश्चिद्यथा भावं प्राणी समभिवर्तते ।तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः ॥ २७ ॥

Segmented

न अत्र कश्चिद् यथा भावम् प्राणी समभिवर्तते तेन तस्मिन् न सामर्थ्यम् प्रेतस्य अस्ति अनुशोचतः

Analysis

Word Lemma Parse
pos=i
अत्र अत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
यथा यथा pos=i
भावम् भाव pos=n,g=m,c=2,n=s
प्राणी प्राणिन् pos=n,g=m,c=1,n=s
समभिवर्तते समभिवृत् pos=v,p=3,n=s,l=lat
तेन तेन pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=1,n=s
प्रेतस्य प्रे pos=va,g=m,c=6,n=s,f=part
अस्ति अस् pos=v,p=3,n=s,l=lat
अनुशोचतः अनुशुच् pos=va,g=m,c=6,n=s,f=part