Original

यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।समेत्य च व्यपेयातां कालमासाद्य कंचन ॥ २५ ॥

Segmented

यथा काष्ठम् च काष्ठम् च समेयाताम् महा-अर्णवे समेत्य च व्यपेयाताम् कालम् आसाद्य कंचन

Analysis

Word Lemma Parse
यथा यथा pos=i
काष्ठम् काष्ठ pos=n,g=n,c=1,n=s
pos=i
काष्ठम् काष्ठ pos=n,g=n,c=1,n=s
pos=i
समेयाताम् समे pos=v,p=3,n=d,l=vidhilin
महा महत् pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
समेत्य समे pos=vi
pos=i
व्यपेयाताम् व्यपे pos=v,p=3,n=d,l=vidhilin
कालम् काल pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
कंचन कश्चन pos=n,g=m,c=2,n=s