Original

हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम् ।ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः ॥ २४ ॥

Segmented

हृष्यन्त्य् ऋतु-मुखम् दृष्ट्वा नवम् नवम् इह आगतम् ऋतूनाम् परिवर्तेन प्राणिनाम् प्राण-संक्षयः

Analysis

Word Lemma Parse
हृष्यन्त्य् हृष् pos=v,p=3,n=p,l=lat
ऋतु ऋतु pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
नवम् नव pos=a,g=n,c=2,n=s
नवम् नव pos=a,g=n,c=2,n=s
इह इह pos=i
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part
ऋतूनाम् ऋतु pos=n,g=m,c=6,n=p
परिवर्तेन परिवर्त pos=n,g=m,c=3,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
प्राण प्राण pos=n,comp=y
संक्षयः संक्षय pos=n,g=m,c=1,n=s