Original

गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः ।जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ २२ ॥

Segmented

गात्रेषु वलयः प्राप्ताः श्वेताः च एव शिरोरुहाः जरया पुरुषो जीर्णः किम् हि कृत्वा प्रभावयेत्

Analysis

Word Lemma Parse
गात्रेषु गात्र pos=n,g=n,c=7,n=p
वलयः वलि pos=n,g=f,c=1,n=p
प्राप्ताः प्राप् pos=va,g=f,c=1,n=p,f=part
श्वेताः श्वेत pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
शिरोरुहाः शिरोरुह pos=n,g=m,c=1,n=p
जरया जरा pos=n,g=f,c=3,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
जीर्णः जृ pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
हि हि pos=i
कृत्वा कृ pos=vi
प्रभावयेत् प्रभावय् pos=v,p=3,n=s,l=vidhilin