Original

सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते ॥ २१ ॥

Segmented

सह एव मृत्युः व्रजति सह मृत्युः निषीदति गत्वा सु दीर्घम् अध्वानम् सह मृत्युः निवर्तते

Analysis

Word Lemma Parse
सह सह pos=i
एव एव pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
व्रजति व्रज् pos=v,p=3,n=s,l=lat
सह सह pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
निषीदति निषद् pos=v,p=3,n=s,l=lat
गत्वा गम् pos=vi
सु सु pos=i
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
सह सह pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat