Original

आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ २० ॥

Segmented

आत्मानम् अनुशोच त्वम् किम् अन्यम् अनुशोचसि आयुस् ते हीयते यस्य स्थितस्य च गतस्य च

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अनुशोच अनुशुच् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
अनुशोचसि अनुशुच् pos=v,p=2,n=s,l=lat
आयुस् आयुस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हीयते हा pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
स्थितस्य स्था pos=va,g=m,c=6,n=s,f=part
pos=i
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
pos=i