Original

रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः ।मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ २ ॥

Segmented

रजन्याम् सु प्रभातायाम् भ्रातरस् ते सुहृद्-वृताः मन्दाकिन्याम् हुतम् जप्यम् कृत्वा रामम् उपागमन्

Analysis

Word Lemma Parse
रजन्याम् रजनी pos=n,g=f,c=7,n=s
सु सु pos=i
प्रभातायाम् प्रभा pos=va,g=f,c=7,n=s,f=part
भ्रातरस् भ्रातृ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सुहृद् सुहृद् pos=n,comp=y
वृताः वृ pos=va,g=m,c=1,n=p,f=part
मन्दाकिन्याम् मन्दाकिनी pos=n,g=f,c=7,n=s
हुतम् हुत pos=n,g=n,c=2,n=s
जप्यम् जप्य pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
रामम् राम pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun