Original

अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥ १९ ॥

Segmented

अहः-रात्राणि गच्छन्ति सर्वेषाम् प्राणिनाम् इह आयूंषि क्षपयन्त्य् आशु ग्रीष्मे जलम् इव अंशवः

Analysis

Word Lemma Parse
अहः अहर् pos=n,comp=y
रात्राणि रात्र pos=n,g=n,c=1,n=p
गच्छन्ति गम् pos=va,g=n,c=1,n=p,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
इह इह pos=i
आयूंषि आयुस् pos=n,g=n,c=2,n=p
क्षपयन्त्य् क्षपय् pos=v,p=3,n=p,l=lat
आशु आशु pos=i
ग्रीष्मे ग्रीष्म pos=n,g=m,c=7,n=s
जलम् जल pos=n,g=n,c=2,n=s
इव इव pos=i
अंशवः अंशु pos=n,g=m,c=1,n=p