Original

यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति ।तथावसीदन्ति नरा जरामृत्युवशं गताः ॥ १८ ॥

Segmented

यथा आगारम् दृढ-स्थूणम् जीर्णम् भूत्वा अवसीदति तथा अवसीदन्ति नरा जरा-मृत्यु-वशम् गताः

Analysis

Word Lemma Parse
यथा यथा pos=i
आगारम् आगार pos=n,g=n,c=1,n=s
दृढ दृढ pos=a,comp=y
स्थूणम् स्थूणा pos=n,g=n,c=1,n=s
जीर्णम् जृ pos=va,g=n,c=1,n=s,f=part
भूत्वा भू pos=vi
अवसीदति अवसद् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
अवसीदन्ति अवसद् pos=v,p=3,n=p,l=lat
नरा नर pos=n,g=m,c=1,n=p
जरा जरा pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part