Original

नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः ।इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥ १५ ॥

Segmented

न आत्मनः काम-कारः ऽस्ति पुरुषो ऽयम् अनीश्वरः इतः च इतरतस् च एनम् कृतान्तः परिकर्षति

Analysis

Word Lemma Parse
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
काम काम pos=n,comp=y
कारः कार pos=a,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनीश्वरः अनीश्वर pos=a,g=m,c=1,n=s
इतः इतस् pos=i
pos=i
इतरतस् इतरतस् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कृतान्तः कृतान्त pos=n,g=m,c=1,n=s
परिकर्षति परिकृष् pos=v,p=3,n=s,l=lat