Original

तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् ।रामः कृतात्मा भरतं समाश्वासयदात्मवान् ॥ १४ ॥

Segmented

तम् एवम् दुःखितम् प्रेक्ष्य विलपन्तम् यशस्विनम् रामः कृत-आत्मा भरतम् समाश्वासयद् आत्मवान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
दुःखितम् दुःखित pos=a,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
विलपन्तम् विलप् pos=va,g=m,c=2,n=s,f=part
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
समाश्वासयद् समाश्वासय् pos=v,p=3,n=s,l=lan
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s