Original

तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः ।भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः ॥ १३ ॥

Segmented

तस्य साध्व् इत्य् अमन्यन्त नागरा विविधा जनाः भरतस्य वचः श्रुत्वा रामम् प्रत्यनुयाचतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
साध्व् साधु pos=a,g=n,c=1,n=s
इत्य् इति pos=i
अमन्यन्त मन् pos=v,p=3,n=p,l=lan
नागरा नागर pos=a,g=m,c=1,n=p
विविधा विविध pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
भरतस्य भरत pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रामम् राम pos=n,g=m,c=2,n=s
प्रत्यनुयाचतः प्रत्यनुयाच् pos=va,g=m,c=6,n=s,f=part