Original

श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः ।प्रतपन्तमिवादित्यं राज्ये स्थितमरिंदमम् ॥ ११ ॥

Segmented

श्रेणयस् त्वाम् महा-राज पश्यन्त्व् अग्र्याः च सर्वशः प्रतपन्तम् इव आदित्यम् राज्ये स्थितम् अरिंदमम्

Analysis

Word Lemma Parse
श्रेणयस् श्रेणि pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पश्यन्त्व् पश् pos=v,p=3,n=p,l=lot
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s