Original

ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः ।शोचतामेव रजनी दुःखेन व्यत्यवर्तत ॥ १ ॥

Segmented

ततः पुरुष-सिंहानाम् वृतानाम् तैः सुहृद्-गणैः शोचताम् एव रजनी दुःखेन व्यत्यवर्तत

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुरुष पुरुष pos=n,comp=y
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
वृतानाम् वृ pos=va,g=m,c=6,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
सुहृद् सुहृद् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
शोचताम् शुच् pos=va,g=m,c=6,n=p,f=part
एव एव pos=i
रजनी रजनी pos=n,g=f,c=1,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
व्यत्यवर्तत व्यतिवृत् pos=v,p=3,n=s,l=lan