Original

तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि ।अभिषिञ्चस्व चाद्यैव राज्येन मघवानिव ॥ ८ ॥

Segmented

तस्य मे दास-भूतस्य प्रसादम् कर्तुम् अर्हसि अभिषिञ्चस्व च अद्य एव राज्येन मघवान् इव

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
दास दास pos=n,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अभिषिञ्चस्व अभिषिच् pos=v,p=2,n=s,l=lot
pos=i
अद्य अद्य pos=i
एव एव pos=i
राज्येन राज्य pos=n,g=n,c=3,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i