Original

सा राज्यफलमप्राप्य विधवा शोककर्शिता ।पतिष्यति महाघोरे निरये जननी मम ॥ ७ ॥

Segmented

सा राज्य-फलम् अप्राप्य विधवा शोक-कर्शिता पतिष्यति महा-घोरे निरये जननी मम

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
राज्य राज्य pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अप्राप्य अप्राप्य pos=i
विधवा विधवा pos=n,g=f,c=1,n=s
शोक शोक pos=n,comp=y
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
पतिष्यति पत् pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
घोरे घोर pos=a,g=m,c=7,n=s
निरये निरय pos=n,g=m,c=7,n=s
जननी जननी pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s