Original

आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् ।गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः ॥ ५ ॥

Segmented

आर्यम् तातः परित्यज्य कृत्वा कर्म सु दुष्करम् गतः स्वर्गम् महा-बाहुः पुत्र-शोक-अभिपीडितः

Analysis

Word Lemma Parse
आर्यम् आर्य pos=a,g=m,c=2,n=s
तातः तात pos=n,g=m,c=1,n=s
परित्यज्य परित्यज् pos=vi
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिपीडितः अभिपीडय् pos=va,g=m,c=1,n=s,f=part