Original

इत्युक्तः केकयीपुत्रः काकुत्स्थेन महात्मना ।प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् ॥ ४ ॥

Segmented

इत्य् उक्तः केकयी-पुत्रः काकुत्स्थेन महात्मना प्रगृह्य बल-वत् भूयः प्राञ्जलिः वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
केकयी केकयी pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
काकुत्स्थेन काकुत्स्थ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
प्रगृह्य प्रग्रह् pos=vi
बल बल pos=n,comp=y
वत् वत् pos=i
भूयः भूयस् pos=i
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan