Original

यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः ।हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ ३ ॥

Segmented

यद्-निमित्तम् इमम् देशम् कृष्णाजिन-जटा-धरः हित्वा राज्यम् प्रविष्टस् त्वम् तत् सर्वम् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
कृष्णाजिन कृष्णाजिन pos=n,comp=y
जटा जटा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
हित्वा हा pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रविष्टस् प्रविश् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat