Original

यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः ।तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमव्ययम् ॥ २४ ॥

Segmented

यद् अब्रवीन् माम् नर-लोक-सत्कृतः पिता महात्मा विबुध-अधिप-उपमः तद् एव मन्ये परमात्मनो हितम् न सर्व-लोक-ईश्वर-भावम् अव्ययम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
नर नर pos=n,comp=y
लोक लोक pos=n,comp=y
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
विबुध विबुध pos=n,comp=y
अधिप अधिप pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
परमात्मनो परमात्मन् pos=n,g=m,c=6,n=s
हितम् हित pos=a,g=n,c=2,n=s
pos=i
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s