Original

चतुर्दश समाः सौम्य दण्डकारण्यमाश्रितः ।उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥ २३ ॥

Segmented

चतुर्दश समाः सौम्य दण्डक-अरण्यम् आश्रितः उपभोक्ष्ये त्व् अहम् दत्तम् भागम् पित्रा महात्मना

Analysis

Word Lemma Parse
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p
सौम्य सौम्य pos=a,g=m,c=8,n=s
दण्डक दण्डक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
उपभोक्ष्ये उपभुज् pos=v,p=1,n=s,l=lrt
त्व् तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
दत्तम् दा pos=va,g=m,c=2,n=s,f=part
भागम् भाग pos=n,g=m,c=2,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s