Original

स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव ।पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ २२ ॥

Segmented

स च प्रमाणम् धर्म-आत्मा राजा लोक-गुरुः तव पित्रा दत्तम् यथाभागम् उपभोक्तुम् त्वम् अर्हसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
गुरुः गुरु pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
यथाभागम् यथाभागम् pos=i
उपभोक्तुम् उपभुज् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat