Original

एवं कृत्वा महाराजो विभागं लोकसंनिधौ ।व्यादिश्य च महातेजा दिवं दशरथो गतः ॥ २१ ॥

Segmented

एवम् कृत्वा महा-राजः विभागम् लोक-संनिधौ व्यादिश्य च महा-तेजाः दिवम् दशरथो गतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
विभागम् विभाग pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
व्यादिश्य व्यादिश् pos=vi
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part