Original

त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् ।वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ २० ॥

Segmented

त्वया राज्यम् अयोध्यायाम् प्राप्तव्यम् लोक-सत्कृतम् वस्तव्यम् दण्डक-अरण्ये मया वल्कल-वाससा

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
प्राप्तव्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
लोक लोक pos=n,comp=y
सत्कृतम् सत्कृ pos=va,g=n,c=1,n=s,f=part
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
वल्कल वल्कल pos=n,comp=y
वाससा वासस् pos=n,g=m,c=3,n=s