Original

एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव ।माता पितृभ्यामुक्तोऽहं कथमन्यत्समाचरे ॥ १९ ॥

Segmented

एताभ्याम् धर्म-शीलाभ्याम् वनम् गच्छ इति राघव माता-पितृभ्याम् उक्तो ऽहम् कथम् अन्यत् समाचरे

Analysis

Word Lemma Parse
एताभ्याम् एतद् pos=n,g=m,c=3,n=d
धर्म धर्म pos=n,comp=y
शीलाभ्याम् शील pos=n,g=m,c=3,n=d
वनम् वन pos=n,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
इति इति pos=i
राघव राघव pos=n,g=m,c=8,n=s
माता माता pos=n,comp=y
पितृभ्याम् पितृ pos=n,g=m,c=3,n=d
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
समाचरे समाचर् pos=v,p=1,n=s,l=lat