Original

कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः ।राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः ॥ १६ ॥

Segmented

कुलीनः सत्त्व-सम्पन्नः तेजस्वी चरित-व्रतः राज्य-हेतोः कथम् पापम् आचरेत् त्वद्विधो जनः

Analysis

Word Lemma Parse
कुलीनः कुलीन pos=a,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
चरित चर् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
कथम् कथम् pos=i
पापम् पाप pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
त्वद्विधो त्वद्विध pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s